Persanal Information

B
  • मम जीवनम्
  • अध्यापकः लेखकः समाजसेवकश्च
  • विविध वार्तापत्रिकाषु लेखमाध्यमेन समाजसंस्कारः
  • संस्कृतशास्त्राणाम् अनुवादः प्रचारप्रसारश्च
  • विविधभाषायां प्रकाशितानां ग्रन्थानाम् अध्ययनम्
  • मातृभाषायां (ओडिआभाषायाम्) लिखितानां प्रसिद्धपुस्तकानां संस्कृतानुवादः
  • वन तथा वन्यजन्तूनां सुरक्षायै विविधकार्यक्रमाणाम् आयोजनम्
  • केन्द्रसाहित्य अकाडेम्याः युवपुरस्कारः
  • ओडिशायुवच्छात्रसंगठनस्य युवपुरस्कारः
  • संस्कृतबालसाहित्यपरिषदः बालकविपुरस्कारः
  • विविधविद्यालयेषु छात्राणाम् उत्साहवर्द्धनाय भिन्न भिन्न कार्यक्रमाणां परिचालनम्ः
  • उत्तमछात्राणां कृते पुरस्कारवितरणम्
  • ग्रामेषु ग्रन्थालयानां प्रतिष्ठापनं कृत्वा छात्राणाम् अध्ययने रुचिवर्द्धनाय प्रयासः
  • ग्रामं ग्रामं भ्रमित्वा भारतीयसंस्कृतेः सुरक्षायै जागरुकता सृष्टिः
  • केन्द्रसाहित्य अकादेम्याः ग्रामालोकः
  • वन्यपशुनां पक्षीणां च सुरक्षायै ग्रामे ग्रामे जागरुकता कार्यक्रमःः
  • वृक्षरोपणं तथा वृक्षसुरक्षायै विविधकार्यक्रमाः
  • ग्रामे ग्रामे पक्षि तथा प्रकृतिसुरक्षायै जनयात्रायाः आयोजनम्ः
  • छात्राणां नैतिकज्ञानविकाशाय विविधसभाषु भाषणमाध्यमेन उत्साहप्रदानम्
  • विविध ऐतिहासिकं दर्शनीयं च स्थानं भ्रमित्वा तत् तत् स्थानानं वैशिष्ट्यं वार्त्तापत्रिकाषु प्रकाशनम्


BIO – DATA
Name Dr. Bharat Bhusan Rath
Date of Birth Third July Nineteen Eighty-Three. (03.07.1983)
Place of Birth Village: Kendupali, Post : Madhapur, Via :Kantilo, Police St: Fategarh
District: Nayagarh, Pin – 752078 (Odisha)
Blood Group O+
Marital Status Married
Family Details Mr. Madhab Chandra Rath (Father), Mrs. Manjulata Rath (Mother)
Mrs. Rajashree Mishra (Wife), Miss. Sudipti Rath (Daughter)
Occupation Assistant Professor, Department of Sahitya
Rashtriya Sanskrit Vidyapeetha, Deemed University – Tirupati, A.p– 517507.
Contact Details Mobile number: 8897426243, Mail id: paramatmabharat@gmail.com
Educational Qualification MA, M.Phil, PhD, NET- UGC in Sanskrit Sahitya
Other Qualification *P G Diploma in Yoga Therapy & Stress Management
(With Yoga Asana Pranayama Practical), *Veda Chanting
Professional Courses *MBA in Human Resource Development (Distance Mode)
*PGDCA, *DTP.
Guided PhD scholars 11 scholars. Out of these 3 awarded
Guided M.Phil. scholars 12 scholars. Out of these 11 awarded
L
Languages Known
SL.N Speak Write Read
1 Sanskrit Sanskrit Sanskrit
2 Odiya Odiya Odiya
3 Hindi Hindi Hindi
4 English English English
5 Bengali Bengali Bengali
6 Telugu --- ---
T
TV & Radio Talk
Sl. No Topic Channel
1 Sanskrit Literature & Poetics Doordarsan DD national, Tirupati
2 Sanskrit & Society Radio Surabhi, Odisha
3 Srimad Bhagavat Gita discussion SVVC, TTD – Tirupati
V
Visited Foreign Country
Sl. No Country Event
1 Nepal Sahitya Akademi,
New Delhi sent me to attend in the Programme of Sanskrit:
A Common Treasure for India and Nepal at Indian Embassy – Kathmandu from 19th to 22nd of March 2019.
S
Seminar & Conferences attended
International : 7 International Seminars.
National : 50 National Seminars.
Workshop : 9 workshops.